A 444-14 Caṇḍīprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 444/14
Title: Caṇḍīprayoga
Dimensions: 25 x 11.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7751
Remarks:
Reel No. A 444-14 Inventory No. 14505
Title Caṇḍīprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.3 cm
Folios 27
Lines per Folio 7–8
Foliation figures in both margins on the verso, in the left under the abbreviation sa.ca.vi and in the right under the word rāma
Lines per Folio
Foliation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7751
Manuscript Features
Fol. 1r is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha caṇḍiprayogaḥ || ||
karttāpy ubhe deśe gaṇesa(!)kurmavasudhāḥ pūjayitvā || tāmra⟪pātrerghyaṃ⟫ pātre rghym ādāya jāṇubhyām avaniṃ gatvā |
āga<nowiki>[c]cha sarvvakalp</nowiki>āṇi vasudhe lokadhāriṇi
udhṛtāsi varā[ro]heṇa śailavanakānanā ||
maṇḍakād uparaṃ †yāmyadya† tvdurddhaṃ śubhalakṣaṇaṃ ||
gṛhāṇārghṃ mayā dattaṃ praśannāśūbhamānavaḥ || (fol. 1v1–4)
End
imāṃ pūjāṃ mayā devī yathāśaktyopapāditāṃ ||
rakṣārthatvasamādāya vraja svasthānam uttamam
iti jale pravāhayet || ||
tato gni<nowiki>[ṃ] p</nowiki>ūjya citi dhṛtvā ga<nowiki>[c]cha ga[c]cheti
visṛjya || || sahastavandy</nowiki>ā || saha++nyatra śataṃ yathāśakti vā
viprānta(!) bhojya yasya smṛtvā pramādā kurvatām iti
japitvā || karmasa<nowiki>[ṃ]p</nowiki>ū<nowiki>[r]</nowiki>ṇatāṃ vācayitvā karmesvarārpaṇa<nowiki>[ṃ]
kṛtv</nowiki>ā suhṛdbhyo bhū<nowiki>[ñ]j</nowiki>īta || || (fol. 27v4–7)
Colophon
iti śrīmadrāmeśvarabhaṭṭasūrisunuśrīmannārāyaṇabhaṭṭasutaśrīmadrāmakṛṣṇabhṭṭātmajadianakarabhaṭṭakṛte śāṃtisāre
navacaṃḍivaddīpanavacaṃḍīsahasracaṃḍiprayogaḥ || 19 || (fol. 27v7–8)
Microfilm Details
Reel No. A 444/14
Date of Filming 16-11-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 02-11-2009
Bibliography